पुण्टनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
સંબોધન
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
દ્વિતીયા
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
તૃતીયા
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
ચતુર્થી
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
પંચમી
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ષષ્ઠી
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
સપ્તમી
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
સંબોધન
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
દ્વિતીયા
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
તૃતીયા
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
ચતુર્થી
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
પંચમી
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ષષ્ઠી
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
સપ્તમી
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु


અન્ય