पुडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पुडितव्यः
पुडितव्यौ
पुडितव्याः
സംബോധന
पुडितव्य
पुडितव्यौ
पुडितव्याः
ദ്വിതീയാ
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
തൃതീയാ
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
ചതുർഥീ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
പഞ്ചമീ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ഷഷ്ഠീ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
സപ്തമീ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पुडितव्यः
पुडितव्यौ
पुडितव्याः
സംബോധന
पुडितव्य
पुडितव्यौ
पुडितव्याः
ദ്വിതീയാ
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
തൃതീയാ
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
ചതുർഥീ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
പഞ്ചമീ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ഷഷ്ഠീ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
സപ്തമീ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


മറ്റുള്ളവ