पुंसनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
സംബോധന
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ദ്വിതീയാ
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
തൃതീയാ
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ചതുർഥീ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
പഞ്ചമീ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ഷഷ്ഠീ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
സപ്തമീ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
സംബോധന
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ദ്വിതീയാ
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
തൃതീയാ
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ചതുർഥീ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
പഞ്ചമീ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ഷഷ്ഠീ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
സപ്തമീ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


മറ്റുള്ളവ