पुंसनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
સંબોધન
पुंसनीय
पुंसनीयौ
पुंसनीयाः
દ્વિતીયા
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
તૃતીયા
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ચતુર્થી
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
પંચમી
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ષષ્ઠી
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
સપ્તમી
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
સંબોધન
पुंसनीय
पुंसनीयौ
पुंसनीयाः
દ્વિતીયા
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
તૃતીયા
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ચતુર્થી
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
પંચમી
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ષષ્ઠી
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
સપ્તમી
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


અન્ય