पिपक्ष् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
સંબોધન
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
દ્વિતીયા
पिपक्षम्
पिपक्षौ
पिपक्षः
તૃતીયા
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
ચતુર્થી
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
પંચમી
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
ષષ્ઠી
पिपक्षः
पिपक्षोः
पिपक्षाम्
સપ્તમી
पिपक्षि
पिपक्षोः
पिपक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
સંબોધન
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
દ્વિતીયા
पिपक्षम्
पिपक्षौ
पिपक्षः
તૃતીયા
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
ચતુર્થી
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
પંચમી
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
ષષ્ઠી
पिपक्षः
पिपक्षोः
पिपक्षाम्
સપ્તમી
पिपक्षि
पिपक्षोः
पिपक्षु