पिण्डितवत् શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
સંબોધન
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
દ્વિતીયા
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
તૃતીયા
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
ચતુર્થી
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
પંચમી
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
ષષ્ઠી
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
સપ્તમી
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
સંબોધન
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
દ્વિતીયા
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
તૃતીયા
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
ચતુર્થી
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
પંચમી
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
ષષ્ઠી
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
સપ્તમી
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु


અન્ય