पिठित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पिठितः
पिठितौ
पिठिताः
સંબોધન
पिठित
पिठितौ
पिठिताः
દ્વિતીયા
पिठितम्
पिठितौ
पिठितान्
તૃતીયા
पिठितेन
पिठिताभ्याम्
पिठितैः
ચતુર્થી
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
પંચમી
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
ષષ્ઠી
पिठितस्य
पिठितयोः
पिठितानाम्
સપ્તમી
पिठिते
पिठितयोः
पिठितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पिठितः
पिठितौ
पिठिताः
સંબોધન
पिठित
पिठितौ
पिठिताः
દ્વિતીયા
पिठितम्
पिठितौ
पिठितान्
તૃતીયા
पिठितेन
पिठिताभ्याम्
पिठितैः
ચતુર્થી
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
પંચમી
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
ષષ્ઠી
पिठितस्य
पिठितयोः
पिठितानाम्
સપ્તમી
पिठिते
पिठितयोः
पिठितेषु


અન્ય