पिंसितवत् Shabd Roop
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
सम्बोधन
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
द्वितीया
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
तृतीया
पिंसितवता
पिंसितवद्भ्याम्
पिंसितवद्भिः
चतुर्थी
पिंसितवते
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
पञ्चमी
पिंसितवतः
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
षष्ठी
पिंसितवतः
पिंसितवतोः
पिंसितवताम्
सप्तमी
पिंसितवति
पिंसितवतोः
पिंसितवत्सु
एक
द्वि
बहु
प्रथमा
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
सम्बोधन
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
द्वितीया
पिंसितवत् / पिंसितवद्
पिंसितवती
पिंसितवन्ति
तृतीया
पिंसितवता
पिंसितवद्भ्याम्
पिंसितवद्भिः
चतुर्थी
पिंसितवते
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
पञ्चमी
पिंसितवतः
पिंसितवद्भ्याम्
पिंसितवद्भ्यः
षष्ठी
पिंसितवतः
पिंसितवतोः
पिंसितवताम्
सप्तमी
पिंसितवति
पिंसितवतोः
पिंसितवत्सु
Others