पाषी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाषी
पाष्यौ
पाष्यः
സംബോധന
पाषि
पाष्यौ
पाष्यः
ദ്വിതീയാ
पाषीम्
पाष्यौ
पाषीः
തൃതീയാ
पाष्या
पाषीभ्याम्
पाषीभिः
ചതുർഥീ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
പഞ്ചമീ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ഷഷ്ഠീ
पाष्याः
पाष्योः
पाषीणाम्
സപ്തമീ
पाष्याम्
पाष्योः
पाषीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाषी
पाष्यौ
पाष्यः
സംബോധന
पाषि
पाष्यौ
पाष्यः
ദ്വിതീയാ
पाषीम्
पाष्यौ
पाषीः
തൃതീയാ
पाष्या
पाषीभ्याम्
पाषीभिः
ചതുർഥീ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
പഞ്ചമീ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ഷഷ്ഠീ
पाष्याः
पाष्योः
पाषीणाम्
സപ്തമീ
पाष्याम्
पाष्योः
पाषीषु