पाषी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाषी
पाष्यौ
पाष्यः
સંબોધન
पाषि
पाष्यौ
पाष्यः
દ્વિતીયા
पाषीम्
पाष्यौ
पाषीः
તૃતીયા
पाष्या
पाषीभ्याम्
पाषीभिः
ચતુર્થી
पाष्यै
पाषीभ्याम्
पाषीभ्यः
પંચમી
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ષષ્ઠી
पाष्याः
पाष्योः
पाषीणाम्
સપ્તમી
पाष्याम्
पाष्योः
पाषीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाषी
पाष्यौ
पाष्यः
સંબોધન
पाषि
पाष्यौ
पाष्यः
દ્વિતીયા
पाषीम्
पाष्यौ
पाषीः
તૃતીયા
पाष्या
पाषीभ्याम्
पाषीभिः
ચતુર્થી
पाष्यै
पाषीभ्याम्
पाषीभ्यः
પંચમી
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ષષ્ઠી
पाष्याः
पाष्योः
पाषीणाम्
સપ્તમી
पाष्याम्
पाष्योः
पाषीषु