पाशयमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाशयमानः
पाशयमानौ
पाशयमानाः
സംബോധന
पाशयमान
पाशयमानौ
पाशयमानाः
ദ്വിതീയാ
पाशयमानम्
पाशयमानौ
पाशयमानान्
തൃതീയാ
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ചതുർഥീ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
പഞ്ചമീ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ഷഷ്ഠീ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
സപ്തമീ
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाशयमानः
पाशयमानौ
पाशयमानाः
സംബോധന
पाशयमान
पाशयमानौ
पाशयमानाः
ദ്വിതീയാ
पाशयमानम्
पाशयमानौ
पाशयमानान्
തൃതീയാ
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ചതുർഥീ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
പഞ്ചമീ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ഷഷ്ഠീ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
സപ്തമീ
पाशयमाने
पाशयमानयोः
पाशयमानेषु


മറ്റുള്ളവ