पाशयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाशयमानः
पाशयमानौ
पाशयमानाः
સંબોધન
पाशयमान
पाशयमानौ
पाशयमानाः
દ્વિતીયા
पाशयमानम्
पाशयमानौ
पाशयमानान्
તૃતીયા
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ચતુર્થી
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
પંચમી
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ષષ્ઠી
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
સપ્તમી
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाशयमानः
पाशयमानौ
पाशयमानाः
સંબોધન
पाशयमान
पाशयमानौ
पाशयमानाः
દ્વિતીયા
पाशयमानम्
पाशयमानौ
पाशयमानान्
તૃતીયા
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ચતુર્થી
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
પંચમી
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ષષ્ઠી
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
સપ્તમી
पाशयमाने
पाशयमानयोः
पाशयमानेषु


અન્ય