पार्श्वतीय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
സംബോധന
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ദ്വിതീയാ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
തൃതീയാ
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ചതുർഥീ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
പഞ്ചമീ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ഷഷ്ഠീ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
സപ്തമീ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
സംബോധന
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ദ്വിതീയാ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
തൃതീയാ
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ചതുർഥീ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
പഞ്ചമീ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ഷഷ്ഠീ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
സപ്തമീ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


മറ്റുള്ളവ