पार्श्वतीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
સંબોધન
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
દ્વિતીયા
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
તૃતીયા
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ચતુર્થી
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
પંચમી
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ષષ્ઠી
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
સપ્તમી
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
સંબોધન
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
દ્વિતીયા
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
તૃતીયા
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ચતુર્થી
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
પંચમી
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ષષ્ઠી
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
સપ્તમી
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


અન્ય