पार्वण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पार्वणः
पार्वणौ
पार्वणाः
સંબોધન
पार्वण
पार्वणौ
पार्वणाः
દ્વિતીયા
पार्वणम्
पार्वणौ
पार्वणान्
તૃતીયા
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
ચતુર્થી
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
પંચમી
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
ષષ્ઠી
पार्वणस्य
पार्वणयोः
पार्वणानाम्
સપ્તમી
पार्वणे
पार्वणयोः
पार्वणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पार्वणः
पार्वणौ
पार्वणाः
સંબોધન
पार्वण
पार्वणौ
पार्वणाः
દ્વિતીયા
पार्वणम्
पार्वणौ
पार्वणान्
તૃતીયા
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
ચતુર્થી
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
પંચમી
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
ષષ્ઠી
पार्वणस्य
पार्वणयोः
पार्वणानाम्
સપ્તમી
पार्वणे
पार्वणयोः
पार्वणेषु