पारित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पारितः
पारितौ
पारिताः
സംബോധന
पारित
पारितौ
पारिताः
ദ്വിതീയാ
पारितम्
पारितौ
पारितान्
തൃതീയാ
पारितेन
पारिताभ्याम्
पारितैः
ചതുർഥീ
पारिताय
पारिताभ्याम्
पारितेभ्यः
പഞ്ചമീ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ഷഷ്ഠീ
पारितस्य
पारितयोः
पारितानाम्
സപ്തമീ
पारिते
पारितयोः
पारितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पारितः
पारितौ
पारिताः
സംബോധന
पारित
पारितौ
पारिताः
ദ്വിതീയാ
पारितम्
पारितौ
पारितान्
തൃതീയാ
पारितेन
पारिताभ्याम्
पारितैः
ചതുർഥീ
पारिताय
पारिताभ्याम्
पारितेभ्यः
പഞ്ചമീ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ഷഷ്ഠീ
पारितस्य
पारितयोः
पारितानाम्
സപ്തമീ
पारिते
पारितयोः
पारितेषु


മറ്റുള്ളവ