पारित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पारितः
पारितौ
पारिताः
સંબોધન
पारित
पारितौ
पारिताः
દ્વિતીયા
पारितम्
पारितौ
पारितान्
તૃતીયા
पारितेन
पारिताभ्याम्
पारितैः
ચતુર્થી
पारिताय
पारिताभ्याम्
पारितेभ्यः
પંચમી
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ષષ્ઠી
पारितस्य
पारितयोः
पारितानाम्
સપ્તમી
पारिते
पारितयोः
पारितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पारितः
पारितौ
पारिताः
સંબોધન
पारित
पारितौ
पारिताः
દ્વિતીયા
पारितम्
पारितौ
पारितान्
તૃતીયા
पारितेन
पारिताभ्याम्
पारितैः
ચતુર્થી
पारिताय
पारिताभ्याम्
पारितेभ्यः
પંચમી
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ષષ્ઠી
पारितस्य
पारितयोः
पारितानाम्
સપ્તમી
पारिते
पारितयोः
पारितेषु


અન્ય