पारित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पारितः
पारितौ
पारिताः
সম্বোধন
पारित
पारितौ
पारिताः
দ্বিতীয়া
पारितम्
पारितौ
पारितान्
তৃতীয়া
पारितेन
पारिताभ्याम्
पारितैः
চতুৰ্থী
पारिताय
पारिताभ्याम्
पारितेभ्यः
পঞ্চমী
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ষষ্ঠী
पारितस्य
पारितयोः
पारितानाम्
সপ্তমী
पारिते
पारितयोः
पारितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पारितः
पारितौ
पारिताः
সম্বোধন
पारित
पारितौ
पारिताः
দ্বিতীয়া
पारितम्
पारितौ
पारितान्
তৃতীয়া
पारितेन
पारिताभ्याम्
पारितैः
চতুৰ্থী
पारिताय
पारिताभ्याम्
पारितेभ्यः
পঞ্চমী
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ষষ্ঠী
पारितस्य
पारितयोः
पारितानाम्
সপ্তমী
पारिते
पारितयोः
पारितेषु


অন্য