पारिखेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पारिखेयः
पारिखेयौ
पारिखेयाः
સંબોધન
पारिखेय
पारिखेयौ
पारिखेयाः
દ્વિતીયા
पारिखेयम्
पारिखेयौ
पारिखेयान्
તૃતીયા
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ચતુર્થી
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
પંચમી
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ષષ્ઠી
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
સપ્તમી
पारिखेये
पारिखेययोः
पारिखेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पारिखेयः
पारिखेयौ
पारिखेयाः
સંબોધન
पारिखेय
पारिखेयौ
पारिखेयाः
દ્વિતીયા
पारिखेयम्
पारिखेयौ
पारिखेयान्
તૃતીયા
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ચતુર્થી
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
પંચમી
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ષષ્ઠી
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
સપ્તમી
पारिखेये
पारिखेययोः
पारिखेयेषु


અન્ય