पान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पानम्
पाने
पानानि
સંબોધન
पान
पाने
पानानि
દ્વિતીયા
पानम्
पाने
पानानि
તૃતીયા
पानेन
पानाभ्याम्
पानैः
ચતુર્થી
पानाय
पानाभ्याम्
पानेभ्यः
પંચમી
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
ષષ્ઠી
पानस्य
पानयोः
पानानाम्
સપ્તમી
पाने
पानयोः
पानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पानम्
पाने
पानानि
સંબોધન
पान
पाने
पानानि
દ્વિતીયા
पानम्
पाने
पानानि
તૃતીયા
पानेन
पानाभ्याम्
पानैः
ચતુર્થી
पानाय
पानाभ्याम्
पानेभ्यः
પંચમી
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
ષષ્ઠી
पानस्य
पानयोः
पानानाम्
સપ્તમી
पाने
पानयोः
पानेषु


અન્ય