पाद ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पादः
पादौ
पादाः
സംബോധന
पाद
पादौ
पादाः
ദ്വിതീയാ
पादम्
पादौ
पदः / पादान्
തൃതീയാ
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ചതുർഥീ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
പഞ്ചമീ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ഷഷ്ഠീ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
സപ്തമീ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पादः
पादौ
पादाः
സംബോധന
पाद
पादौ
पादाः
ദ്വിതീയാ
पादम्
पादौ
पदः / पादान्
തൃതീയാ
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ചതുർഥീ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
പഞ്ചമീ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ഷഷ്ഠീ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
സപ്തമീ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु