पाद ஷப்ட் ரூப்

(ஆண்பால்)
 
 
 
ஒருமை
இரட்டை
பன்மை
பிரதமா
पादः
पादौ
पादाः
சம்போதன்
पाद
पादौ
पादाः
த்விதியா
पादम्
पादौ
पदः / पादान्
த்ருதியா
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
சதுர்த்தி
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
பஞ்சமி
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ஷஷ்டி
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
சப்தமி
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
ஒரு.
இரட்.
பன்.
பிரதமா
पादः
पादौ
पादाः
சம்போதன்
पाद
पादौ
पादाः
த்விதியா
पादम्
पादौ
पदः / पादान्
த்ருதியா
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
சதுர்த்தி
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
பஞ்சமி
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ஷஷ்டி
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
சப்தமி
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु