पाद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पादः
पादौ
पादाः
સંબોધન
पाद
पादौ
पादाः
દ્વિતીયા
पादम्
पादौ
पदः / पादान्
તૃતીયા
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ચતુર્થી
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
પંચમી
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ષષ્ઠી
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
સપ્તમી
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पादः
पादौ
पादाः
સંબોધન
पाद
पादौ
पादाः
દ્વિતીયા
पादम्
पादौ
पदः / पादान्
તૃતીયા
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ચતુર્થી
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
પંચમી
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ષષ્ઠી
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
સપ્તમી
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु