पाद শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पादः
पादौ
पादाः
সম্বোধন
पाद
पादौ
पादाः
দ্বিতীয়া
पादम्
पादौ
पदः / पादान्
তৃতীয়া
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
চতুৰ্থী
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
পঞ্চমী
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ষষ্ঠী
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
সপ্তমী
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पादः
पादौ
पादाः
সম্বোধন
पाद
पादौ
पादाः
দ্বিতীয়া
पादम्
पादौ
पदः / पादान्
তৃতীয়া
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
চতুৰ্থী
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
পঞ্চমী
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ষষ্ঠী
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
সপ্তমী
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु