पाथित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाथितः
पाथितौ
पाथिताः
സംബോധന
पाथित
पाथितौ
पाथिताः
ദ്വിതീയാ
पाथितम्
पाथितौ
पाथितान्
തൃതീയാ
पाथितेन
पाथिताभ्याम्
पाथितैः
ചതുർഥീ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
പഞ്ചമീ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ഷഷ്ഠീ
पाथितस्य
पाथितयोः
पाथितानाम्
സപ്തമീ
पाथिते
पाथितयोः
पाथितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाथितः
पाथितौ
पाथिताः
സംബോധന
पाथित
पाथितौ
पाथिताः
ദ്വിതീയാ
पाथितम्
पाथितौ
पाथितान्
തൃതീയാ
पाथितेन
पाथिताभ्याम्
पाथितैः
ചതുർഥീ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
പഞ്ചമീ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ഷഷ്ഠീ
पाथितस्य
पाथितयोः
पाथितानाम्
സപ്തമീ
पाथिते
पाथितयोः
पाथितेषु


മറ്റുള്ളവ