पाथित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाथितः
पाथितौ
पाथिताः
સંબોધન
पाथित
पाथितौ
पाथिताः
દ્વિતીયા
पाथितम्
पाथितौ
पाथितान्
તૃતીયા
पाथितेन
पाथिताभ्याम्
पाथितैः
ચતુર્થી
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
પંચમી
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ષષ્ઠી
पाथितस्य
पाथितयोः
पाथितानाम्
સપ્તમી
पाथिते
पाथितयोः
पाथितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाथितः
पाथितौ
पाथिताः
સંબોધન
पाथित
पाथितौ
पाथिताः
દ્વિતીયા
पाथितम्
पाथितौ
पाथितान्
તૃતીયા
पाथितेन
पाथिताभ्याम्
पाथितैः
ચતુર્થી
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
પંચમી
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ષષ્ઠી
पाथितस्य
पाथितयोः
पाथितानाम्
સપ્તમી
पाथिते
पाथितयोः
पाथितेषु


અન્ય