पाथनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाथनीयः
पाथनीयौ
पाथनीयाः
સંબોધન
पाथनीय
पाथनीयौ
पाथनीयाः
દ્વિતીયા
पाथनीयम्
पाथनीयौ
पाथनीयान्
તૃતીયા
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ચતુર્થી
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
પંચમી
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ષષ્ઠી
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
સપ્તમી
पाथनीये
पाथनीययोः
पाथनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाथनीयः
पाथनीयौ
पाथनीयाः
સંબોધન
पाथनीय
पाथनीयौ
पाथनीयाः
દ્વિતીયા
पाथनीयम्
पाथनीयौ
पाथनीयान्
તૃતીયા
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ચતુર્થી
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
પંચમી
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ષષ્ઠી
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
સપ્તમી
पाथनीये
पाथनीययोः
पाथनीयेषु


અન્ય