पाणक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाणकः
पाणकौ
पाणकाः
સંબોધન
पाणक
पाणकौ
पाणकाः
દ્વિતીયા
पाणकम्
पाणकौ
पाणकान्
તૃતીયા
पाणकेन
पाणकाभ्याम्
पाणकैः
ચતુર્થી
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
પંચમી
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
ષષ્ઠી
पाणकस्य
पाणकयोः
पाणकानाम्
સપ્તમી
पाणके
पाणकयोः
पाणकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाणकः
पाणकौ
पाणकाः
સંબોધન
पाणक
पाणकौ
पाणकाः
દ્વિતીયા
पाणकम्
पाणकौ
पाणकान्
તૃતીયા
पाणकेन
पाणकाभ्याम्
पाणकैः
ચતુર્થી
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
પંચમી
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
ષષ્ઠી
पाणकस्य
पाणकयोः
पाणकानाम्
સપ્તમી
पाणके
पाणकयोः
पाणकेषु


અન્ય