पाटक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाटकः
पाटकौ
पाटकाः
സംബോധന
पाटक
पाटकौ
पाटकाः
ദ്വിതീയാ
पाटकम्
पाटकौ
पाटकान्
തൃതീയാ
पाटकेन
पाटकाभ्याम्
पाटकैः
ചതുർഥീ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
പഞ്ചമീ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ഷഷ്ഠീ
पाटकस्य
पाटकयोः
पाटकानाम्
സപ്തമീ
पाटके
पाटकयोः
पाटकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाटकः
पाटकौ
पाटकाः
സംബോധന
पाटक
पाटकौ
पाटकाः
ദ്വിതീയാ
पाटकम्
पाटकौ
पाटकान्
തൃതീയാ
पाटकेन
पाटकाभ्याम्
पाटकैः
ചതുർഥീ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
പഞ്ചമീ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ഷഷ്ഠീ
पाटकस्य
पाटकयोः
पाटकानाम्
സപ്തമീ
पाटके
पाटकयोः
पाटकेषु


മറ്റുള്ളവ