पाटक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पाटकः
पाटकौ
पाटकाः
સંબોધન
पाटक
पाटकौ
पाटकाः
દ્વિતીયા
पाटकम्
पाटकौ
पाटकान्
તૃતીયા
पाटकेन
पाटकाभ्याम्
पाटकैः
ચતુર્થી
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
પંચમી
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ષષ્ઠી
पाटकस्य
पाटकयोः
पाटकानाम्
સપ્તમી
पाटके
पाटकयोः
पाटकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पाटकः
पाटकौ
पाटकाः
સંબોધન
पाटक
पाटकौ
पाटकाः
દ્વિતીયા
पाटकम्
पाटकौ
पाटकान्
તૃતીયા
पाटकेन
पाटकाभ्याम्
पाटकैः
ચતુર્થી
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
પંચમી
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ષષ્ઠી
पाटकस्य
पाटकयोः
पाटकानाम्
સપ્તમી
पाटके
पाटकयोः
पाटकेषु


અન્ય