पषयमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पषयमाणः
पषयमाणौ
पषयमाणाः
સંબોધન
पषयमाण
पषयमाणौ
पषयमाणाः
દ્વિતીયા
पषयमाणम्
पषयमाणौ
पषयमाणान्
તૃતીયા
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
ચતુર્થી
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
પંચમી
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
ષષ્ઠી
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
સપ્તમી
पषयमाणे
पषयमाणयोः
पषयमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पषयमाणः
पषयमाणौ
पषयमाणाः
સંબોધન
पषयमाण
पषयमाणौ
पषयमाणाः
દ્વિતીયા
पषयमाणम्
पषयमाणौ
पषयमाणान्
તૃતીયા
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
ચતુર્થી
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
પંચમી
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
ષષ્ઠી
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
સપ્તમી
पषयमाणे
पषयमाणयोः
पषयमाणेषु


અન્ય