पषयमाण Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पषयमाणः
पषयमाणौ
पषयमाणाः
सम्बोधन
पषयमाण
पषयमाणौ
पषयमाणाः
द्वितीया
पषयमाणम्
पषयमाणौ
पषयमाणान्
तृतीया
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
चतुर्थी
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
पञ्चमी
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
षष्ठी
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
सप्तमी
पषयमाणे
पषयमाणयोः
पषयमाणेषु
 
एक
द्वि
बहु
प्रथमा
पषयमाणः
पषयमाणौ
पषयमाणाः
सम्बोधन
पषयमाण
पषयमाणौ
पषयमाणाः
द्वितीया
पषयमाणम्
पषयमाणौ
पषयमाणान्
तृतीया
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
चतुर्थी
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
पञ्चमी
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
षष्ठी
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
सप्तमी
पषयमाणे
पषयमाणयोः
पषयमाणेषु


Others