पवित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पवितः
पवितौ
पविताः
സംബോധന
पवित
पवितौ
पविताः
ദ്വിതീയാ
पवितम्
पवितौ
पवितान्
തൃതീയാ
पवितेन
पविताभ्याम्
पवितैः
ചതുർഥീ
पविताय
पविताभ्याम्
पवितेभ्यः
പഞ്ചമീ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ഷഷ്ഠീ
पवितस्य
पवितयोः
पवितानाम्
സപ്തമീ
पविते
पवितयोः
पवितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पवितः
पवितौ
पविताः
സംബോധന
पवित
पवितौ
पविताः
ദ്വിതീയാ
पवितम्
पवितौ
पवितान्
തൃതീയാ
पवितेन
पविताभ्याम्
पवितैः
ചതുർഥീ
पविताय
पविताभ्याम्
पवितेभ्यः
പഞ്ചമീ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ഷഷ്ഠീ
पवितस्य
पवितयोः
पवितानाम्
സപ്തമീ
पविते
पवितयोः
पवितेषु


മറ്റുള്ളവ