पवित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पवितः
पवितौ
पविताः
સંબોધન
पवित
पवितौ
पविताः
દ્વિતીયા
पवितम्
पवितौ
पवितान्
તૃતીયા
पवितेन
पविताभ्याम्
पवितैः
ચતુર્થી
पविताय
पविताभ्याम्
पवितेभ्यः
પંચમી
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ષષ્ઠી
पवितस्य
पवितयोः
पवितानाम्
સપ્તમી
पविते
पवितयोः
पवितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पवितः
पवितौ
पविताः
સંબોધન
पवित
पवितौ
पविताः
દ્વિતીયા
पवितम्
पवितौ
पवितान्
તૃતીયા
पवितेन
पविताभ्याम्
पवितैः
ચતુર્થી
पविताय
पविताभ्याम्
पवितेभ्यः
પંચમી
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ષષ્ઠી
पवितस्य
पवितयोः
पवितानाम्
સપ્તમી
पविते
पवितयोः
पवितेषु


અન્ય