पर्दितृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पर्दिता
पर्दितारौ
पर्दितारः
സംബോധന
पर्दितः
पर्दितारौ
पर्दितारः
ദ്വിതീയാ
पर्दितारम्
पर्दितारौ
पर्दितॄन्
തൃതീയാ
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ചതുർഥീ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
പഞ്ചമീ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ഷഷ്ഠീ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
സപ്തമീ
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पर्दिता
पर्दितारौ
पर्दितारः
സംബോധന
पर्दितः
पर्दितारौ
पर्दितारः
ദ്വിതീയാ
पर्दितारम्
पर्दितारौ
पर्दितॄन्
തൃതീയാ
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ചതുർഥീ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
പഞ്ചമീ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ഷഷ്ഠീ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
സപ്തമീ
पर्दितरि
पर्दित्रोः
पर्दितृषु


മറ്റുള്ളവ