पर्दितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पर्दिता
पर्दितारौ
पर्दितारः
સંબોધન
पर्दितः
पर्दितारौ
पर्दितारः
દ્વિતીયા
पर्दितारम्
पर्दितारौ
पर्दितॄन्
તૃતીયા
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ચતુર્થી
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
પંચમી
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ષષ્ઠી
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
સપ્તમી
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पर्दिता
पर्दितारौ
पर्दितारः
સંબોધન
पर्दितः
पर्दितारौ
पर्दितारः
દ્વિતીયા
पर्दितारम्
पर्दितारौ
पर्दितॄन्
તૃતીયા
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ચતુર્થી
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
પંચમી
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ષષ્ઠી
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
સપ્તમી
पर्दितरि
पर्दित्रोः
पर्दितृषु


અન્ય