पर्दितृ শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
पर्दिता
पर्दितारौ
पर्दितारः
সম্বোধন
पर्दितः
पर्दितारौ
पर्दितारः
দ্বিতীয়া
पर्दितारम्
पर्दितारौ
पर्दितॄन्
তৃতীয়া
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
চতুৰ্থী
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
পঞ্চমী
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ষষ্ঠী
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
সপ্তমী
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
पर्दिता
पर्दितारौ
पर्दितारः
সম্বোধন
पर्दितः
पर्दितारौ
पर्दितारः
দ্বিতীয়া
पर्दितारम्
पर्दितारौ
पर्दितॄन्
তৃতীয়া
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
চতুৰ্থী
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
পঞ্চমী
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ষষ্ঠী
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
সপ্তমী
पर्दितरि
पर्दित्रोः
पर्दितृषु


অন্য