पर्दितव्या શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
સંબોધન
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
દ્વિતીયા
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
તૃતીયા
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
ચતુર્થી
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
પંચમી
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ષષ્ઠી
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
સપ્તમી
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
સંબોધન
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
દ્વિતીયા
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
તૃતીયા
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
ચતુર્થી
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
પંચમી
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ષષ્ઠી
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
સપ્તમી
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु


અન્ય