पर्चित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पर्चितः
पर्चितौ
पर्चिताः
സംബോധന
पर्चित
पर्चितौ
पर्चिताः
ദ്വിതീയാ
पर्चितम्
पर्चितौ
पर्चितान्
തൃതീയാ
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ചതുർഥീ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
പഞ്ചമീ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ഷഷ്ഠീ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
സപ്തമീ
पर्चिते
पर्चितयोः
पर्चितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पर्चितः
पर्चितौ
पर्चिताः
സംബോധന
पर्चित
पर्चितौ
पर्चिताः
ദ്വിതീയാ
पर्चितम्
पर्चितौ
पर्चितान्
തൃതീയാ
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ചതുർഥീ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
പഞ്ചമീ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ഷഷ്ഠീ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
സപ്തമീ
पर्चिते
पर्चितयोः
पर्चितेषु


മറ്റുള്ളവ