पर्चित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पर्चितः
पर्चितौ
पर्चिताः
સંબોધન
पर्चित
पर्चितौ
पर्चिताः
દ્વિતીયા
पर्चितम्
पर्चितौ
पर्चितान्
તૃતીયા
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ચતુર્થી
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
પંચમી
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ષષ્ઠી
पर्चितस्य
पर्चितयोः
पर्चितानाम्
સપ્તમી
पर्चिते
पर्चितयोः
पर्चितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पर्चितः
पर्चितौ
पर्चिताः
સંબોધન
पर्चित
पर्चितौ
पर्चिताः
દ્વિતીયા
पर्चितम्
पर्चितौ
पर्चितान्
તૃતીયા
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ચતુર્થી
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
પંચમી
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ષષ્ઠી
पर्चितस्य
पर्चितयोः
पर्चितानाम्
સપ્તમી
पर्चिते
पर्चितयोः
पर्चितेषु


અન્ય