परा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
परा
परे
पराः
സംബോധന
परे
परे
पराः
ദ്വിതീയാ
पराम्
परे
पराः
തൃതീയാ
परया
पराभ्याम्
पराभिः
ചതുർഥീ
परायै
पराभ्याम्
पराभ्यः
പഞ്ചമീ
परायाः
पराभ्याम्
पराभ्यः
ഷഷ്ഠീ
परायाः
परयोः
पराणाम्
സപ്തമീ
परायाम्
परयोः
परासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
परा
परे
पराः
സംബോധന
परे
परे
पराः
ദ്വിതീയാ
पराम्
परे
पराः
തൃതീയാ
परया
पराभ्याम्
पराभिः
ചതുർഥീ
परायै
पराभ्याम्
पराभ्यः
പഞ്ചമീ
परायाः
पराभ्याम्
पराभ्यः
ഷഷ്ഠീ
परायाः
परयोः
पराणाम्
സപ്തമീ
परायाम्
परयोः
परासु


മറ്റുള്ളവ