परा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
परा
परे
पराः
સંબોધન
परे
परे
पराः
દ્વિતીયા
पराम्
परे
पराः
તૃતીયા
परया
पराभ्याम्
पराभिः
ચતુર્થી
परायै
पराभ्याम्
पराभ्यः
પંચમી
परायाः
पराभ्याम्
पराभ्यः
ષષ્ઠી
परायाः
परयोः
पराणाम्
સપ્તમી
परायाम्
परयोः
परासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
परा
परे
पराः
સંબોધન
परे
परे
पराः
દ્વિતીયા
पराम्
परे
पराः
તૃતીયા
परया
पराभ्याम्
पराभिः
ચતુર્થી
परायै
पराभ्याम्
पराभ्यः
પંચમી
परायाः
पराभ्याम्
पराभ्यः
ષષ્ઠી
परायाः
परयोः
पराणाम्
સપ્તમી
परायाम्
परयोः
परासु


અન્ય