परमलू - परमः च असौ लूः ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
परमलूः
परमलुवौ
परमलुवः
സംബോധന
परमलूः
परमलुवौ
परमलुवः
ദ്വിതീയാ
परमलुवम्
परमलुवौ
परमलुवः
തൃതീയാ
परमलुवा
परमलूभ्याम्
परमलूभिः
ചതുർഥീ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
പഞ്ചമീ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ഷഷ്ഠീ
परमलुवः
परमलुवोः
परमलुवाम्
സപ്തമീ
परमलुवि
परमलुवोः
परमलूषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
परमलूः
परमलुवौ
परमलुवः
സംബോധന
परमलूः
परमलुवौ
परमलुवः
ദ്വിതീയാ
परमलुवम्
परमलुवौ
परमलुवः
തൃതീയാ
परमलुवा
परमलूभ्याम्
परमलूभिः
ചതുർഥീ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
പഞ്ചമീ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ഷഷ്ഠീ
परमलुवः
परमलुवोः
परमलुवाम्
സപ്തമീ
परमलुवि
परमलुवोः
परमलूषु


മറ്റുള്ളവ