परमलू - परमः च असौ लूः શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
परमलूः
परमलुवौ
परमलुवः
સંબોધન
परमलूः
परमलुवौ
परमलुवः
દ્વિતીયા
परमलुवम्
परमलुवौ
परमलुवः
તૃતીયા
परमलुवा
परमलूभ्याम्
परमलूभिः
ચતુર્થી
परमलुवे
परमलूभ्याम्
परमलूभ्यः
પંચમી
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ષષ્ઠી
परमलुवः
परमलुवोः
परमलुवाम्
સપ્તમી
परमलुवि
परमलुवोः
परमलूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
परमलूः
परमलुवौ
परमलुवः
સંબોધન
परमलूः
परमलुवौ
परमलुवः
દ્વિતીયા
परमलुवम्
परमलुवौ
परमलुवः
તૃતીયા
परमलुवा
परमलूभ्याम्
परमलूभिः
ચતુર્થી
परमलुवे
परमलूभ्याम्
परमलूभ्यः
પંચમી
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ષષ્ઠી
परमलुवः
परमलुवोः
परमलुवाम्
સપ્તમી
परमलुवि
परमलुवोः
परमलूषु


અન્ય