पर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
परः
परौ
पराः
સંબોધન
पर
परौ
पराः
દ્વિતીયા
परम्
परौ
परान्
તૃતીયા
परेण
पराभ्याम्
परैः
ચતુર્થી
पराय
पराभ्याम्
परेभ्यः
પંચમી
परात् / पराद्
पराभ्याम्
परेभ्यः
ષષ્ઠી
परस्य
परयोः
पराणाम्
સપ્તમી
परे
परयोः
परेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
परः
परौ
पराः
સંબોધન
पर
परौ
पराः
દ્વિતીયા
परम्
परौ
परान्
તૃતીયા
परेण
पराभ्याम्
परैः
ચતુર્થી
पराय
पराभ्याम्
परेभ्यः
પંચમી
परात् / पराद्
पराभ्याम्
परेभ्यः
ષષ્ઠી
परस्य
परयोः
पराणाम्
સપ્તમી
परे
परयोः
परेषु


અન્ય