पयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पयितव्यः
पयितव्यौ
पयितव्याः
സംബോധന
पयितव्य
पयितव्यौ
पयितव्याः
ദ്വിതീയാ
पयितव्यम्
पयितव्यौ
पयितव्यान्
തൃതീയാ
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ചതുർഥീ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
പഞ്ചമീ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ഷഷ്ഠീ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
സപ്തമീ
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पयितव्यः
पयितव्यौ
पयितव्याः
സംബോധന
पयितव्य
पयितव्यौ
पयितव्याः
ദ്വിതീയാ
पयितव्यम्
पयितव्यौ
पयितव्यान्
തൃതീയാ
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ചതുർഥീ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
പഞ്ചമീ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ഷഷ്ഠീ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
സപ്തമീ
पयितव्ये
पयितव्ययोः
पयितव्येषु


മറ്റുള്ളവ