पयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पयितव्यः
पयितव्यौ
पयितव्याः
સંબોધન
पयितव्य
पयितव्यौ
पयितव्याः
દ્વિતીયા
पयितव्यम्
पयितव्यौ
पयितव्यान्
તૃતીયા
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ચતુર્થી
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
પંચમી
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ષષ્ઠી
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
સપ્તમી
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पयितव्यः
पयितव्यौ
पयितव्याः
સંબોધન
पयितव्य
पयितव्यौ
पयितव्याः
દ્વિતીયા
पयितव्यम्
पयितव्यौ
पयितव्यान्
તૃતીયા
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ચતુર્થી
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
પંચમી
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ષષ્ઠી
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
સપ્તમી
पयितव्ये
पयितव्ययोः
पयितव्येषु


અન્ય