पयस्वत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
സംബോധന
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ദ്വിതീയാ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
തൃതീയാ
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ചതുർഥീ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
പഞ്ചമീ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ഷഷ്ഠീ
पयस्वतः
पयस्वतोः
पयस्वताम्
സപ്തമീ
पयस्वति
पयस्वतोः
पयस्वत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
സംബോധന
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ദ്വിതീയാ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
തൃതീയാ
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ചതുർഥീ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
പഞ്ചമീ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ഷഷ്ഠീ
पयस्वतः
पयस्वतोः
पयस्वताम्
സപ്തമീ
पयस्वति
पयस्वतोः
पयस्वत्सु


മറ്റുള്ളവ