पयस्वत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
સંબોધન
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
દ્વિતીયા
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
તૃતીયા
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ચતુર્થી
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
પંચમી
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ષષ્ઠી
पयस्वतः
पयस्वतोः
पयस्वताम्
સપ્તમી
पयस्वति
पयस्वतोः
पयस्वत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
સંબોધન
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
દ્વિતીયા
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
તૃતીયા
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ચતુર્થી
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
પંચમી
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ષષ્ઠી
पयस्वतः
पयस्वतोः
पयस्वताम्
સપ્તમી
पयस्वति
पयस्वतोः
पयस्वत्सु


અન્ય