पन्थितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
સંબોધન
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
દ્વિતીયા
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
તૃતીયા
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
ચતુર્થી
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
પંચમી
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ષષ્ઠી
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
સપ્તમી
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
સંબોધન
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
દ્વિતીયા
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
તૃતીયા
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
ચતુર્થી
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
પંચમી
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ષષ્ઠી
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
સપ્તમી
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु


અન્ય